संस्कृत गीत - भुवमवतीर्णा नाकस्पर्धिनी

भुवमवतीर्णा नाकस्पर्धिनी
भारतधरणीयं, मामकजननीयम्॥
शिरसि हिमालय-मुकुट-विराजिता
पादेजलधिजलेन परिप्लुता
मध्ये गंगापरिसरपूता
भारतधरणीयं, मामकजननीयम् ॥ भुवमवतीर्णा॥

काश्मीरेषु च वर्षति तुहिनम्
राजस्थाने प्रदहति पुलिनम्
मलयस्थाने वाति सुपवन:
भारतधरणीयं, मामकजननीयम् ॥ भुवमवतीर्णा॥

नानाभाषि-जनाश्रय-दात्री
विविध-मतानां पोषणकत्र्री
नानातीर्थ-क्षेत्रसावित्री
भारतधरणीयं,मामकजननीयम् ॥ भुवमवतीर्णा॥

पुण्यवतामियमेव हि नाक:
पुण्यजनानां रुद्रपिनाक:
पुण्यपराणामाश्रयलोक:
भारतधरणीयं, मामकजननीयम् ॥भुवमवतीर्णा॥

Comments

Post a Comment

Popular posts from this blog

संघ गणगीत - कोटि-कोटि कण्ठों ने गाया माँ का गौरव गान है

संस्कृत गीत - मनसा सततं स्मरणीयम्

राष्ट्रीय स्वयंसेवक संघ संघ गीत एक प्रेरणा - संघ एकल गीत - नमन करें इस मातृभूमि को